B 135-20 Bhūtaḍāmaratantra
Manuscript culture infobox
Filmed in: B 135/20
Title: Bhūtaḍāmaratantra
Dimensions: 33 x 8 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/631
Remarks:
Reel No. B 135/20
Inventory No. 11970
Title Bhūtaḍāmaratantra
Remarks
Author
Subject Saivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 34.5 x 8.5 cm
Binding Hole
Folios 24
Lines per Folio 8
Foliation figures in the middle right-hand margin on the both sides; it only continues up to the 10th folio.
Place of Deposit
Accession No. 4/631
Manuscript Features
Excerpts
Beginning
❖ om namo gurave ||
krodhādhipaṃ namaskṛtya, vyomavaktraṃ surāntakaṃ |
abhedyabhedakaṃ staumi bhūtaḍāmaranāmakaṃ ||
trailokyādhipatiṃ caiva suralokanamaskṛtaṃ |
unmattabhairavaṃ natvā, pracchaty (!) unmattabhairavaṃ || ||
unmattabhairavī uvāca ||
kathaṃ yakṣāpsaronāgāḥ kinnarāḥ pramathādayaḥ |
jambūdvīpe kalau siddhiṃ yacchadodhā (!) varāṅganāḥ || (exp. 4b: 1–2)
End
anyathā krodhavajreṇa, vināśo bhavitā tava |
unmattabhairavaḥ prāha bhairabhīsiddhipaddhatiṃ ||
tantracūḍāmaṇau divye tntre ʼsmin bhūtaḍāmare || 〇 || (exp. 4t: 4–5)
Colophon
iti bhūtaḍāmare mahātantre yakṣasiddhisādhanavidhiḥ pañcadaśaḥ paṭalaḥ samāptaś cāyaṃ granthaḥ ||
śambho rāri śārādharādharārākātithau mitraje |
māse māghamaghe ca śobhanayute kuṃbhe ca siṃhe ʼrjune |
hantā dānavadāṃbhikāvaraharās sa (śadyukti) /// prādā,
siṃhānaktasabhūtadāmaram asau, lekhe (!) mahadbuddhimān || ||
pustakalikhanapariśrama-
vetāvidvajjano nānyaḥ |
sāgaralaṃghanakhedaṃ-
hanūmān ekaḥ paraṃ vetti || ||
urasi phaṇipatiḥ śikhī
kapālaṃ śirasi vidhuḥ suradhunī jaṭā
kailāśe sahacari kathayāmi kiṃ
rahasyaṃ puramathanasya rahaḥ sabhā pareṣāṃ || || (fol. 4t5–8)
Microfilm Details
Reel No. B 135/20
Date of Filming 17-10-1971
Exposures 36
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 13-02-2007