B 135-20 Bhūtaḍāmaratantra

Manuscript culture infobox

Filmed in: B 135/20
Title: Bhūtaḍāmaratantra
Dimensions: 33 x 8 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/631
Remarks:

Reel No. B 135/20

Inventory No. 11970

Title Bhūtaḍāmaratantra

Remarks

Author

Subject Saivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.5 x 8.5 cm

Binding Hole

Folios 24

Lines per Folio 8

Foliation figures in the middle right-hand margin on the both sides; it only continues up to the 10th folio.

Place of Deposit

Accession No. 4/631

Manuscript Features

Excerpts

Beginning

❖ om namo gurave ||

krodhādhipaṃ namaskṛtya, vyomavaktraṃ surāntakaṃ |
abhedyabhedakaṃ staumi bhūtaḍāmaranāmakaṃ ||

trailokyādhipatiṃ caiva suralokanamaskṛtaṃ |
unmattabhairavaṃ natvā, pracchaty (!) unmattabhairavaṃ ||    ||

unmattabhairavī uvāca ||

kathaṃ yakṣāpsaronāgāḥ kinnarāḥ pramathādayaḥ |
jambūdvīpe kalau siddhiṃ yacchadodhā (!) varāṅganāḥ || (exp. 4b: 1–2)

End

anyathā krodhavajreṇa, vināśo bhavitā tava |
unmattabhairavaḥ prāha bhairabhīsiddhipaddhatiṃ ||

tantracūḍāmaṇau divye tntre ʼsmin bhūtaḍāmare || 〇 || (exp. 4t: 4–5)

Colophon

iti bhūtaḍāmare mahātantre yakṣasiddhisādhanavidhiḥ pañcadaśaḥ paṭalaḥ samāptaś cāyaṃ granthaḥ ||

śambho rāri śārādharādharārākātithau mitraje |
māse māghamaghe ca śobhanayute kuṃbhe ca siṃhe ʼrjune |
hantā dānavadāṃbhikāvaraharās sa (śadyukti) /// prādā,
siṃhānaktasabhūtadāmaram asau, lekhe (!) mahadbuddhimān ||    ||

pustakalikhanapariśrama-
vetāvidvajjano nānyaḥ |
sāgaralaṃghanakhedaṃ-
hanūmān ekaḥ paraṃ vetti ||    ||

urasi phaṇipatiḥ śikhī
kapālaṃ śirasi vidhuḥ suradhunī jaṭā
kailāśe sahacari kathayāmi kiṃ
rahasyaṃ puramathanasya rahaḥ sabhā pareṣāṃ ||    || (fol. 4t5–8)

Microfilm Details

Reel No. B 135/20

Date of Filming 17-10-1971

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 13-02-2007